Header Ads Widget

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 । Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 । शिशुलालनम् । Shishulaalanam

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 । Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 । शिशुलालनम् । Shishulaalanam

 

Shemushi Class 10 Sanskrit Chapter 4


Shemushi  Solutions for Class 10 Sanskrit Shemushi Chapter 4 शिशुलालनम् Textbook Exercise Questions and Answers.

 

प्रश्न 1. एकपदेन उत्तरं लिखत -

(क) कुशलवौ कम् उपसृत्य प्रणमतः?

(ख) तपोवनवासिनः कुशस्य मातरं केन नाम्ना आह्वयन्ति?

(ग) वयोऽनुरोधात् कः लालनीयः भवति?

(घ) केन सम्बन्धेन वाल्मीकिः लवकुशयोः गुरुः?

(ङ) कुत्र लवकुशयोः पितुः नाम न व्यवह्रियते?

उत्तराणि-

(क) रामम्।

(ख) देवी।

(ग) शिशुजनः।

(घ) उपनयनोपदेशेन।

(ङ) तपोवने।

 

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

 (क) रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः कीदृशः आसीत् ?

उत्तर- रामाय कुशलवयोः कण्ठाश्लेषस्य स्पर्शः हृदयग्राही आसीत्।

 (ख) रामः लवकुशी कुत्र उपवेशयितुम् कथयति?

उत्तर- रामः लवकुशौ स्वस्य सिंहासने उपवेशयितुम् कथयति।

(ग) बालभावात् हिमकरः कुत्र विराजते?

उत्तर- बालभावात् हिमकरः भगवतः शिवस्य मस्तके विराजते।

 (घ) कुशलवयोः वंशस्य कर्ता कः?

उत्तर- कुशलवयोः वंशस्य कर्ता भगवान् सूर्यः वर्तते।

 (ङ) कुशलवयोः मातरं वाल्मीकिः केन नाम्ना आह्वयति ?

उत्तर- कुशलवयोः मातरं वाल्मीकिः वधूरिति नाम्ना आह्वयति।

 

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 ।Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 ।शिशुलालनम् । Shishulaalanam

 

प्रश्न 3. रेखाङ्कितेषु पदेषु विभक्तिं तत्कारणं च उदाहरणानुसारं निर्दिशत –

यथा – राजन्! अलम् अतिदाक्षिण्येन

(क) रामः लवकुशौ आसनार्धम् उपवेशयति।

(ख) धिङ् माम् एवं भूतम्।

(ग) अङ्केव्यवहितम् अध्यास्यतां सिंहासनम्

(घ) अलम् अतिविस्तरेण

(ङ) रामम् उपसृत्य प्रणम्य च।

उत्तराणि

पदम्

विभक्तिः

कारणम्

यथा- अतिदाक्षिण्येन

तृतीया

अलम् योगे

(क) आसनार्धम्

द्वितीया

उप+विश योगे

(ख) माम्

द्वितीया

धिङ् योगे

(ग) सिंहासनम्

द्वितीया

अधि+आस योगे

(घ) अतिविस्तरेण

तृतीया

अलम् योगे

(ङ) रामम्

द्वितीया

उपसृत्य योगे

 

 

प्रश्न 4. यथानिर्देशम् उत्तरत

(क) 'जानाम्यहं तस्य नामधेयम्' अस्मिन् वाक्ये कर्तृपदं किम्?

उत्तर- अहम्।

 (ख) 'किं कुपिता एवं भणति उत प्रकृतिस्था'- अस्मात् वाक्यात् ‘हर्षिता' इति पदस्य विपरीतार्थकपदं चित्वा लिखत ।

उत्तर- कुपिता।

(ग) विदूषकः- (उपसृत्य) 'आज्ञापयतु भवान् !' अत्र भवान् इति पदं कस्मै प्रयुक्तम् ?

उत्तर- रामाय।

(घ) “तस्मादङ्क-व्यवहितम् अध्यास्यताम् सिंहासनम्'- अत्र क्रियापदं किम्?

उत्तर- अध्यास्यताम्।

(ङ) 'वयसस्तु न किञ्चिदन्तरम्'- अत्र 'आयुषः' इत्यर्थे किं पदं प्रयुक्तम् ?

उत्तर- वयसः।

 

प्रश्न 5. अधोलिखितानि वाक्यानि कः कं प्रति कथयति –

(क) सव्यवधानं न चारित्र्यलोपाय।

(ख) किं कुपिता एवं भणति, उत प्रकृतिस्था ?

(ग) जानाम्यहं तस्य नामधेयम्।

(घ) तस्या द्वे नाम्नी।

(ङ) वयस्य! अपूर्व खलु नामधेयम्।

उत्तराणि-

 

कः

कम्

रामः

कुशलवौ प्रति

विदूषकः

कुशं प्रति

कुशः

रामं प्रति

लवः

विदूषकं प्रति

रामः

कुशं प्रति

 

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 ।Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 ।शिशुलालनम् । Shishulaalanam

 

प्रश्न 6. मञ्जूषातः पर्यायद्वयं चित्वा पदानां समक्षं लिखत -

शिवः शिष्टाचारः शशिः चन्द्रशेखरः सुतः इदानीम्

अधुना पुत्रः सूर्यः सदाचारः निशाकरः भानुः

(क) हिमकरः - __________  __________

(ख) सम्प्रति - __________  __________

(ग) समुदाचारः - __________  __________

(घ) पशुपतिः - __________  __________

(ङ) तनयः - __________  __________

(च) सहस्रदीधितिः - __________  __________

उत्तराणि-

(क) हिमकरः - शशिः, निशाकरः।

(ख) सम्प्रति - इदानीम्, अधुना।

(ग) समुदाचारः - शिष्टाचारः, सदाचारः।

(घ) पशुपतिः - चन्द्रशेखरः, शिवः।

(ङ) तनयः - सुतः, पुत्रः।

(च) सहस्रदीधितिः - सूर्यः, भानुः।

 

 (अ) विशेषण-विशेष्यपदानि योजयत -

यथा-विशेषण पदानि  विशेष्य पदानि

श्लाघ्या           कथा

1. उदात्तरम्यः          (क) समुदाचारः

2. अतिदीर्घः                     (ख) स्पर्शः

3. समरूपः              (ग) कुशलवयोः

4. हृदयग्राही           (घ) प्रवासः

5. कुमारयोः            (ङ) कुटुम्बवृत्तान्तः

उत्तराणि-

विशेषण पदानि        विशेष्य पदानि

1. उदात्तरम्यः -        समुदाचारः

2. अतिदीर्घः -                   प्रवासः

3. समरूपः -           कुटुम्बवृत्तान्तः

4. हृदयग्राही -         स्पर्शः

5. कुमारयोः -          कुशलवयोः

 

प्रश्न 7. (क) अधोलिखितपदेषु सन्धिं कुरुत -

(क) द्वयोः + अपि - _________

(ख) द्वौ + अपि - _________

(ग) कः + अत्र - _________

(घ) अनभिज्ञः + अहम् - _________

(ङ) इति + आत्मानम् - _________

उत्तराणि-

 (क) द्वयोः + अपि - द्वयोरपि

(ख) द्वौ + अपि - द्वावपि

(ग) कः + अत्र - कोऽत्र

(घ) अनभिज्ञः + अहम् - अनभिज्ञोऽहम्

(ङ) इति + आत्मानम् - इत्यात्मानम्

 

 (ख) अधोलिखितपदेषु विच्छेदं कुरुत -

(क) अहमप्येतयोः - _____________

(ख) वयोऽनुरोधात् - _____________

(ग) समानाभिजनौ - _____________

(घ) खल्वेतत् - ________________

उत्तराणि-

 (क) अहमप्येतयोः - अहम् + अपि + एतयोः

(ख) वयोऽनुरोधात् - वयः + अनुरोधात्

(ग) समानाभिजनौ - समान + अभिजनौ

(घ) खल्वेतत् - खलु + एतत्

 

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 ।Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 ।शिशुलालनम् । Shishulaalanam

 

शिशुलालनम्  पाठ का हिन्दी अनुवाद व कठिन शब्दों के अर्थ । shushulaalanam Summary and Translation in Hindi

पाठ परिचय :

 

प्रस्तुत पाठ संस्कृत के प्रसिद्ध नाटक 'कुन्दमाला' के पंचम अङ्क से सम्पादित करके लिया गया है। इसके रचयिता प्रसिद्ध नाटककार दिङ्नाग हैं। इस नाट्यांश में राम अपने दोनों पुत्रों कुश और लव को सिंहासन पर बैठाना चाहते हैं किन्तु वे दोनों अतिशालीनतापूर्वक मना करते हैं। सिंहासनारूढ़ राम उन दोनों के सौन्दर्य से आकृष्ट होकर उन्हें अपनी गोद में बैठा लेते हैं। इस पाठ में शिशु स्नेह का अत्यन्त मनोहारी वर्णन किया गया है।

 

Shemushi Solutions for Class 10 Sanskrit Shemushi Chapter 4 anuvad

शिशुलालनम् पाठ के नाट्यांशों के कठिन शब्दार्थ एवं हिन्दी-अनुवाद -

 

1. (सिंहासनस्थः रामः। ततः प्रविशतः विदूषकेनोपदिश्यमानमार्गों तापसौ कुशलवौ।)

विदूषकः - इत इत आयौँ!

कुशलवौ - (रामस्य समीपम् उपसृत्य प्रणम्य च) अपि कुशलं महाराजस्य ?

रामः - युष्मदर्शनात् कुशलमिव। भवतोः किं वयमत्र कुशलप्रश्नस्य भाजनम् एव, न पुनरतिथिजनसमुचितस्य कण्ठाश्लेषस्य। (परिष्वज्य ) अहो हृदयग्राही स्पर्शः।

(आसनार्धमुपवेशयति)

उभौ - राजासनं खल्वेतत्, न युक्तमध्यासितुम्।।

रामः - सव्यवधानं न चारित्रलोपाय। तस्माद - व्यवहितमध्यास्यतां सिंहासनम्।

(अङ्कमुपवेशयति)

 

हिन्दी अनुवाद –

(राम सिंहासन पर बैठे हुए हैं। इसके बाद विदूषक द्वारा बतलाये गए मार्ग से दो तपस्वी बालक कुश और लव प्रवेश करते हैं।)।

विदूषक - हे आर्य ! इधर, इधर (आइए)।

कुश और लव - (राम के पास जाकर और प्रणाम करके) क्या महाराज कुशल हैं ?

राम - तुमको देखने से कुशल जैसा ही हूँ। क्या आप दोनों के द्वारा मैं कुशलता पूछने का ही पात्र हूँ, अतिथिजन के योग्य गले लगाने का नहीं? (आलिङ्गन करके) अहो! इनका स्पर्श तो हृदय को छूने वाला है।

(आधे आसन पर बैठाते हैं।)

दोनों - यह तो राजा का आसन है, इस पर बैठना उचित नहीं है।

राम - रुकावट सहित यहाँ बैठना चरित्र को नष्ट नहीं करता है। इसलिए गोद की रुकावट से युक्त सिंहासन पर बैठिये।

(गोद में बैठाते हैं।)

 

कठिन शब्दार्थ-

सिंहासनस्थः = सिंहासन पर बैठे हुए (राज्यासने स्थितः)।

उपदिश्यमानः = बतलाये गए (निर्दिश्यमानः)।

उपसृत्य = पास जाकर (समीपं गत्वा)।

प्रणम्य = प्रणाम करके (प्रणामं कृत्वा)।

युष्मदर्शनात् = तुमको देखने से (युवयोः अवलोकनात्)।

भवतोः = आप दोनों की (युवयोः)।

भाजनम् = पात्र (पात्रम्)।

कण्ठाश्लेषस्य = गले लगाने का (कण्ठे आश्लेषस्य)।

परिष्वज्य = आलिङ्गन करके. (आलिङ्गनं कृत्वा)।

अध्यासितुम् = बैठने के लिए (उपवेष्टुम्)।

सव्यवधानम् = रुकावट सहित (व्यवधानेन सहितम्)।

अध्यास्यताम् = बैठिये (उपविश्यताम्)।

अङ्कम् = गोद में (क्रोडे)।

उपवेशयति = बैठाता है (आसयति)।

 

2. उभौ - (अनिच्छां नाटयतः) राजन्!

अलमतिदाक्षिण्येन।

रामः - अलमतिशालीनतया।

भवति शिशुजनो वयोऽनुरोधाद्

गुणमहतामपि लालनीय एव।

व्रजति हिमकरोऽपि बालभावात्

पशुपति-मस्तक-केतकच्छदत्वम्॥

रामः - एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि-क्षत्रियकुलपितामहयोः सूर्यचन्द्रयोः को वा भवतोवंशस्य कर्ता ?

लवः - भगवन् सहस्रदीधितिः।

श्लोक का अन्वय - गुणमहताम् अपि वयोऽनुरोधात् शिशुजनः लालनीयः एव भवति। बालभावात् हि हिमकरः अपि पशुपति-मस्तक-केतकच्छदत्वम् व्रजति।

 

हिन्दी अनुवाद-

दोनों - (सिंहासन पर बैठने की अनिच्छा का अभिनय करते हैं) हे राजन्! अधिक दक्षता (दयालुता) नहीं करें।

राम - आप दोनों अधिक शालीनता नहीं दिखावें।

अत्यधिक गुणी लोगों के लिए भी छोटी उम्र के कारण बालक लालनीय (स्नेह के योग्य) ही होता है। चन्द्रमा बालभाव के कारण ही शङ्कर के मस्तक का आभूषण बनकर केतकी पुष्पों से निर्मित जूड़ा की भाँति शोभित होता है।

राम - आप दोनों के सौन्दर्य को देखने से उत्पन्न कौतूहल के कारण मैं यह पूछना चाहता हूँ कि-क्षत्रिय कुल और ब्राह्मण कुल अथवा चन्द्रमा और सूर्य में से कौन आपके वंश का कर्ता है?

लव - हजार किरणों वाले भगवान सूर्य।

 

कठिन शब्दार्थ-

नाटयतः = अभिनय करते हैं (अभिनयं कुरुतः)।

अलमतिदाक्षिण्येन = अधिक दक्षता/ दयालुता नहीं करें (अत्यधिकं कौशलं मा कुरु)।

वयोऽनुरोधात् = आयु के कारण (आयुसः कारणात्)।

लालनीयः = लालन/स्नेह के योग्य (स्नेहयोग्यः)।

हिमकरः = चन्द्रमा (चन्द्रः)।

पशुपतिः = भगवान् शिव (शिवः)।

केतकच्छदत्वं = केतकी (केवड़े) के पुष्प से बना मस्तक का शेखर (जूड़ा) (केतकपुष्पनिर्मितस्य शिरोभूषणताम्)।

व्रजति = बन जाता है (प्राप्नोति)।

सौन्दर्यावलोकजनितेन = सौन्दर्य देखने से उत्पन्न (सौन्दर्यदर्शनजन्येन)।

पितामहः = ब्रह्मा, ब्राह्मण (ब्रह्मा)।

सहस्त्रदीधितिः = सूर्य (सूर्यः)।

 

3. रामः - कथमस्मत्समानाभिजनौ संवृत्तौ?।

विदूषकः - किं द्वयोरप्येकमेव प्रतिवचनम्?

लवः - भ्रातरावावां सोदयौँ।।

रामः - समरूपः शरीरसन्निवेशः। वयसस्तु न किञ्चिदन्तरम्।

लव: - आवां यमलौ। रामः-सम्प्रति युज्यते। किं नामधेयम् ?

लव: - आर्यस्य वन्दनायां लव इत्यात्मानं श्रावयामि (कुशं निर्दिश्य) आर्योऽपि गुरुचरणवन्दनायाम् ..............।

कुशः - अहमपि कुश इत्यात्मानं श्रावयामि।

रामः - अहो! उदात्तरम्यः समुदाचारः।

किं नामधेयो भवतोर्गुरुः?

 

हिन्दी अनुवाद-

राम - क्या (आप) हमारे समान एक कुल में ही पैदा होने वाले हैं ?

विदूषक - क्या आप दोनों का एक ही उत्तर है?

लव - हम दोनों सगे भाई हैं। राम-शरीर की बनावट समान रूप से है। आयु से तो कुछ भी अन्तर नहीं है।

लव - हम दोनों जुड़वाँ भाई हैं। राम-अब ठीक लगता है। आपका क्या नाम है?

लव - आर्य की वन्दना में मेरा नाम लव बतलाता हूँ। (कुश की ओर निर्देश करके) यह आर्य भी गुरुचरणों की वन्दना में............।

कुश - मैं भी अपना नाम कुश निवेदन करता हूँ।

राम - अहो! शिष्टाचार अत्यधिक मनोहर है। आपके गुरु का क्या नाम है ?

 

कठिन शब्दार्थ-

समानाभिजनी = एक कुल में पैदा होने वाले (समानकुलोत्पन्नौ)।

संवृत्तौ = हो गये (संजातौ)।

प्रतिवचनम् = उत्तर (प्रत्युत्तरम्)।

सोदयों = सहोदर/सगे भाई (सहोदरौ)।

शरीरसन्निवेशः = शरीर की बनावट (अंगरचनाविन्यासः)।

वयसः = आयु से (आयुसः)।

यमलौ = जुड़वाँ (यमजौ)।

सम्प्रति = अब, इस समय (अधुना)।

युज्यते = ठीक लगता है (समुचितम्)।

श्रावयामि = सुनाता हूँ (कथयामि)।

उदात्तरम्यः = अत्यधिक मनोहर (अत्यन्तरमणीयः)।

समुदाचारः = शिष्टाचार (शिष्टाचारः)।

 

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 ।Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 ।शिशुलालनम् । Shishulaalanam


4. लवः - ननु भगवान् वाल्मीकिः।

रामः - केन सम्बन्धेन?

लवः - उपनयनोपदेशेन।

रामः - अहमत्रभवतोः जनकं नामतो वेदितुमिच्छामि।

लव: - न हि जानाम्यस्य नामधेयम्। न कश्चिदस्मिन् तपोवने तस्य नाम व्यवहरति।

रामः - अहो माहात्म्यम्।

कुशः - जानाम्यहं तस्य नामधेयम्। रामः-कथ्यताम्।

कुश: - निरनुकोशो नाम.... रामः-वयस्य, अपूर्व खलु नामधेयम्।

विदूषकः - (विचिन्त्य) एवं तावत् पृच्छामि निरनुक्रोश इति क एवं भणति?

कुश: - अम्बा।

विदूषकः - किं कुपिता एवं भणति, उत प्रकृतिस्था?

कुशः - यद्यावयोर्बालभावजनितं कञ्चिदविनयं पश्यति तदा एवम् अधिक्षिपतिनिरनुक्रोशस्य पुत्रौ, मा चापलम् इति।

 

हिन्दी अनुवाद-

लव - भगवान् वाल्मीकि (हमारे गुरु का नाम है)।

राम - किस सम्बन्ध से?

लव - उपनयन संस्कार की दीक्षा के कारण।।

राम - मैं आपके पिता का नाम जानना चाहता हूँ।

लव - मैं उनका नाम नहीं जानता हूँ। कोई भी इस तपोवन में उनके नाम का व्यवहार नहीं करता है अर्थात् उनका नाम नहीं लेता है।

राम - आश्चर्यपूर्ण महिमा है। कुश-मैं उनका नाम जानता हूँ। राम-कहिये। कुश-निर्दयी नाम है। राम-मित्र, यह तो अनोखा नाम है। विदूषक-(सोचकर) इस प्रकार पूछता हूँ-'निर्दयी' ऐसा कौन कहता है? कुश-माता। विदूषक-क्या क्रोधित होकर इस प्रकार कहती है अथवा स्वाभाविक रूप से?

कुश - यदि हम दोनों में बालस्वभाववश कोई अविनम्रता देखती है तब इस प्रकार से फटकारती है-निर्दयी के पुत्रो, चंचलता मत करो।

 

कठिन शब्दार्थ-

उपनयनोपदेशेन = उपनयन संस्कार की दीक्षा के कारण (यज्ञोपवीतसंस्कारेण)।

जनकम् = पिता का (पितरम्)।

वेदितुम् = जानने के लिए (ज्ञातुम्)।

नामधेयम् = नाम।

निरनुक्रोशः = निर्दयी, दया रहित (निर्दयः)।

वयस्य = मित्र (मित्रम्)।

भणति = कहता है (कथयति)।

अम्बा = माता।

कुपिता = क्रोधित (क्रुद्धा)।

उत = अथवा।

प्रकृतिस्था = स्वाभाविक रूप से (स्वभाविकरूपेण)।

अधिक्षिपति = फटकारती है (आक्षेप करोति)।

मा चापलम् = चंचलता मत करो (अलं चापल्येन)।

 

5. विदूषकः - एतयोर्यदि पितुर्निरनुक्रोश इति नामधेयम् एतयोर्जननी तेनावमानिता निर्वासिता एतेन वचनेन दारको निर्भर्त्तयति।।

रामः - (स्वगतम्) धिङ् मामेवंभूतम्। सा तपस्विनी मत्कृते नापराधेन स्वापत्यमेवं मन्युग:रक्षरैर्निर्भर्त्तयति।

(सवाष्पमवलोकयति)

रामः - अतिदीर्घः प्रवासोऽयं दारुणश्च। (विदूषकमवलोक्य जनान्तिकम्) कुतूहलेनाविष्टो मातरमनयो मतो वेदितुमिच्छामि। न युक्तं च स्त्रीगतमनुयोक्तुम्, विशेषतस्तपोवने। तत् कोऽत्राभ्युपायः?

 

हिन्दी अनुवाद-

विदूषक - यदि इन दोनों के पिता का नाम 'निर्दयी' ऐसा है तो इन दोनों की माता उनसे अपमानित हुई तथा निर्वासित होकर ही इस प्रकार के वचन (निर्दयी) से अपने पुत्रों को धमकाती है।

राम - (अपने मन में) इस प्रकार के निर्दयी मुझे धिक्कार है। वह तपस्विनी (बेचारी) मेरे द्वारा किये गये अपराध से अपनी सन्तान को इस प्रकार के क्रोधपूर्ण अक्षरों से धमकाती है।

(आँसुओं के साथ देखते हैं।)

राम - यह वियोग अत्यधिक लम्बा और कठोर है। (विदषक को देखकर एकान्त में) कौतहलवश मैं इन दोनों की माता का नाम जानना चाहता हूँ। किन्तु स्त्रियों के बारे में जानना (खोजबीन करना) उचित नहीं है, विशेष रूप से तपोवन में। इसलिए इसका क्या उचित उपाय है?

 

कठिन शब्दार्थ-

अवमानिता = अपमानित हुई (तिरस्कृता)।

निर्वासिता = निकाली गई (निष्काषिता)।

दारको = दोनों पुत्रं (पुत्रौ)।

निर्भर्त्सयति = धमकाती है (तर्जयति)।

धिङ् = धिक्कार है।

एवंभूतम् = इस प्रकार का (एतादृशम्)।

मत्कृतेन = मेरे द्वारा किये हुए से (मया घटितेन)।

स्वापत्यम् = अपने पुत्र को, अपनी सन्तान को (स्वसन्ततिम्)।

मन्युगभैः = क्रोध से परिपूर्ण (क्रोधपूर्णैः)।

प्रवासः = वियोगः।

दारुणः = कठोरः।

अवलोक्य = देखकर (दृष्ट्वा)।

जनान्तिकम् = एक ओर (एकतः)।

कुतूहलेनाविष्टः = कौतूहल से युक्त (कौतूहलेनसहितः)।

अभ्युपायः = उचित उपाय (उपायः)।

 

 

6. विदूषकः-(जनान्तिकम्) अहं पुनः पृच्छामि। (प्रकाशम्) किं नामधेया युवयोर्जननी?

लवः - तस्याः द्वे नामनी।

विदूषकः - कथमिव?

लवः - तपोवनवासिनो देवीति नाम्नाह्वयन्ति, भगवान् वाल्मीकिर्वधूरिति।

रामः - अपि च इतस्तावद् वयस्य!

मुहूर्त्तमात्रम्।

विदूषकः - (उपसृत्य) आज्ञापयतु भवान्।

रामः - अपि कुमारयोरनयोरस्माकं च सर्वथा समरूपः कुटुम्बवृत्तान्तः?

 

हिन्दी अनुवाद :

 

विदूषक - (एकान्त में) मैं फिर से पूछता हूँ। (प्रकट रूप से) आप दोनों की माता का क्या नाम है?

लव - उनके दो नाम हैं। विदूषक-किस प्रकार?

लव - तपोवन में रहने वाले 'देवी' इस नाम से बुलाते हैं और भगवान् वाल्मीकि 'वधू' इस नाम से। राम-और भी, मित्र! क्षण-भर के लिए इधर आओ। विदूषक-(पास जाकर) आप आज्ञा दीजिए। राम-क्या इन दोनों कुमारों का और हमारा पारिवारिक वृत्तान्त सभी तरह से समान ही है?

 

कठिन शब्दार्थ-

जनान्तिकम् = एकान्त में (एकान्ते)।

प्रकाशम् = प्रकट रूप से (प्रकटरूपेण)।

नाम्नाह्वयन्ति = नाम से बुलाते हैं (नाम्ना आकारयन्ति)।

मुहूर्त्तमात्रम् = क्षणभर के लिए (क्षणमात्रम्)।

उपसृत्य = पास जाकर (समीपं गत्वा)।

आज्ञापयतु = आज्ञा दीजिए (आज्ञां देहि)।

कुटुम्बवृत्तान्तः = परिवार का वृत्तान्त (परिवारस्य विवरणम्)।

 

7. (नेपथ्ये)

इयती वेला सञ्जाता रामायणगानस्य नियोगः किमर्थं न विधीयते ?

उभौ - राजन्! उपाध्यायदूतोऽस्मान् त्वरयति।

रामः - मयापि सम्माननीय एव मुनिनियोगः। तथाहि -

भवन्तौ गायन्तौ कविरपि पुराणो व्रतनिधिर्

गिरां सन्दर्भोऽयं प्रथममवतीर्णो वसुमतीम्।

कथा चेयं श्लाघ्या सरसिरुहनाभस्य नियतं,

पुनाति श्रोतारं रमयति च सोऽयं परिकरः॥

वयस्य! अपूर्वोऽयं मानवानां सरस्वत्यवतारः, तदहं सुहृज्जनसाधारणं श्रोतुमिच्छामि। सन्निधीयन्तां सभासदः, प्रेष्यतामस्मदन्तिकं सौमित्रिः, अहमप्येतयोश्चिरासनपरिखेदं विहरणं कृत्वा अपनयामि।

 

(इति निष्क्रान्ताः सर्वे)

पद्य का अन्वय-भवन्तौ गायन्तौ, पुराणः व्रतनिधिः कविः अपि, वसुमतीम् प्रथमं अवतीर्णः, गिराम् अयं सन्दर्भः, सरसिरहनाभस्य च इयं श्लाघ्या कथा, सः च अयं परिकरः नियतं श्रोतारं पुनाति रमयति च।

 

हिन्दी अनुवाद :

(नेपथ्य में)  इतना समय हो गया है, रामायण के गान करने के आदेश का पालन किसलिए नहीं किया जा रहा है?

दोनों - हे राजन्! उपाध्याय का दूत हमें शीघ्रता करा रहा है।

राम - मुझे भी मुनि के आदेश का सम्मान करना चाहिए। जैसाकि -

आप दोनों (कुश और लव) इस कथा का गान करने वाले हैं, तपोनिधि पुराण मुनि (वाल्मीकि) इस रचना के कवि हैं. धरती पर प्रथम बार अवतरित होने वाला स्फट वाणी का यह काव्य है और इसकी कथा कमलनाभि विष्णु से सम्बद्ध है। इस प्रकार निश्चय ही यह संयोग श्रोताओं को पवित्र और आनन्दित करने वाला है।

 

मित्र! मनुष्यों के लिए यह सरस्वती का अवतार अपूर्व है, इसलिए मैं भी सामान्य मित्र के समान ही सुनना चाहता हूँ। सभासदों को एकत्रित कीजिए, मेरे पास लक्ष्मण को भेजिए, मैं भी इन दोनों पैरों की लम्बे समय से बैठे हुए की थकान को घूमकर दूर करता हूँ।

(सभी निकल जाते हैं।)

 

कठिन शब्दार्थ-

इयती = इतना (एतावती)।

वेला = समय (समयः)।

नियोगः = कार्य, आदेश (आदेशः)।

न विधीयते = नहीं किया जा रहा है (न क्रियते)।

त्वरयति = शीघ्रता कर रहा है (शीघ्रतां करोति)।

व्रतनिधिः = तपोनिधि (तपोनिधिः)।

वसुमतीम् = पृथ्वी पर (भूमिम्)।

अवतीर्णः = अवतरित हुआ है (अवतरितः)।

गिराम् = वाणी का (वाण्याः)।

सन्दर्भः = काव्य (काव्यम्)।

सरसिरहनाभस्य = कमलनाभि विष्णु (कमलनाभस्य/विष्णोः)।

श्लाघ्या = प्रशंसनीय (प्रशंसनीया)।

परिकरः = संयोग (संयोगः)।

नियतम् = निश्चित ही (निश्चितम्)।

श्रोतारम् = श्रोताओं को (श्रोतागणम्)।

पुनाति = पवित्र करता है (पवित्रं करोति)।

रमयति = आनन्दित करता है (आनन्दयति)।

सन्निधीयन्ताम् = समीप बुलाइये (समीपम् आयान्तु)।

प्रेष्यताम् = भेजिये (गमयताम्)।

अन्तिकम् = निकट (समीपम्)।

सौमित्रिः = लक्ष्मण को (लक्ष्मणम्)।

विहरणं = घूमकर (भ्रमित्वा)।

अपनयामि = दूर करता हूँ (दूरीकरोमि)।

 

धन्यवाद ।

 

Shemushi Class 10 Sanskrit Chapter 4 । शेमुषी कक्षा 10 संस्कृत भाग 2 पाठ 4 ।Shemushi Class 10 Sanskrit Solutions । Shemushi Chapter 4 ।शिशुलालनम् । Shishulaalanam

Post a Comment

0 Comments