संस्कृत में प्रश्ननिर्माण
एक सामान्य वाक्य को प्रश्नवाचक वाक्य बनाना ही प्रश्न निर्माण कहलाता है । जिस वाक्य को प्रश्नवाचक वाक्य बनाना जाता है उसके साथ प्रश्नवाचक (?) चिह्न का प्रयोग अवश्य करें । संस्कृत में प्रश्न निर्माण के लिए तीन विषयों का ज्ञान अत्यन्त आवश्यक है-
1. प्रश्नवाचक अव्यय
2. कति शब्दरूप
3.‘किम्’ शब्दरूप तीनों लिंगों में ।
क्रम से तीनों के बारे में विस्तार से समझते हैं-
1. प्रश्नवाचक अव्यय-
अव्यय उन शब्दों को कहा जाता है जिनके रूप बदलते नहीं हैं। अव्ययों में कुछ अव्यय ऐसे हैं जिनसे सामान्य वाक्य को प्रश्नवाचक में बदला जाता है । प्रश्नवाचक अव्ययों का प्रयोग एक निश्चित स्थान पर किया जाता है ।
प्रश्नवाचक अव्यय निम्न हैं-
1. किम् – क्या 2.
कुत्र – कहाँ
3. कदा – कब 4.
किमर्थम् - क्यों
5. कथम् – कैसे 6.
कुत: - कहाँ से
1.
किम्- क्या
किम्
अव्यय क्या प्रयोग उन शब्दों के साथ किया जाता है जिनका उपयोग हम खाने-पीने, पहनने
किया जाता है और किसी काम को करने के लिए भी किम् अव्यय का प्रयोग करते हैं । जैसे-
(क) मोहनः फलं
खादति ।
मोहनः
किं खादति ?
(ख) लता पत्रं
लिखति ।
लता
किं लिखति ?
(ग) उमा जलं
पिबति ।
उमा
किं पिबति ?
2.
कुत्र- कहाँ
जहाँ
पर कोई व्यक्ति या वस्तु हो और जहाँ कोई जा रहा हो वहाँ पर कुत्र अव्यय का प्रयोग होता
है । जैसे-
(क) महेशः विद्यालयं गच्छति ।
महेशः कुत्र गच्छति ?
(ख) रमा गृहे अस्ति ।
रमा कुत्र
अस्ति ?
(ग) फलानि वृक्षे सन्ति ।
फलानि कुत्र
सन्ति ?
3. कदा- कब
कदा अव्यय का प्रयोग समय से सम्बन्धित शब्दों के साथ होता है । जैसे-
(क) उमेशः प्रातःकाले भ्रमति ।
उमेशः कदा भ्रमति ?
(ख) गीता अष्टवादने विद्यालयं गच्छति ।
गीता
कदा विद्यालयं गच्छति ?
(ग) गौरव रात्रौ भोजनं खादति ।
गौरवः कदा
भोजनं खादति ?
4.
किमर्थम्- क्यों, किसलिए
जिस
शब्द के साथ ‘के लिए’ का प्रयोग हुआ हो वहाँ पर किमर्थम् अव्यय का प्रयोग होता है ।
जैसे-
(क) मोहनः पठनाय
विद्यालयं गच्छति ।
मोहनः
किमर्थं विद्यालयं गच्छति ?
(ख) लता भ्रमणाय
उद्यानं गच्छति ।
लता
किमर्थं उद्यानं गच्छति ?
(ग) उमेशः क्रीडनाय
क्रीडाक्षेत्रं गच्छति ।
उमेशः
किमर्थं क्रीडाक्षेत्रं गच्छति
?
5.
कथम्- कैसे-
कथम्
अव्यय का प्रयोग किसी के स्वास्थ्य के बारे में जानकारी के लिए और जिस वस्तु की मदद
से कोई काम किया जाए वहाँ पर होता है । जैसे-
(क) उमा नगरं बसयानेन गच्छति ।
उमा
नगरं कथं गच्छति ?
(ख) मृगः तीव्रं
धावति ।
मृगः
कथं धावति ?
(ग) महिला द्विचक्रिकया
नगरं गच्छति ।
महिला
कथं नगरं गच्छति
कुतः-
कहाँ से
जिस
जगह से कोई व्यक्ति या वस्तु आ रही हो वहाँ पर कुतः अव्यय का प्रयोग होता है । जैसे-
(क) अजयः ग्रामात्
आगच्छति ।
अजयः
कुतः आगच्छति ?
(ख) गंगा हिमालयात्
निस्सरति ।
गंगा
कुतः निस्सरति ?
(ग) फलं वृक्षात्
पतति ।
फलं
कुतः पतति ?
कति शब्दरूप से प्रश्न निर्माण-
कति-
कितने
कति
शब्दरूप का प्रयोग संख्यावाचक शब्दों के साथ होता है । जैसे-
(क) कक्षायां त्रिंशत् छात्रा सन्ति ।
कक्षायां
कति छात्रा सन्ति ?
(ख) गृहे पंच
जनाः सन्ति ।
गृहे
कति जनाः सन्ति ?
(ग) वने दश
वृक्षाः सन्ति ।
वने
कति वृक्षा सन्ति ?
किम् शब्दरूप से प्रश्न निर्माण-
किम्
शब्दरूप का अर्थ होता है कौन । किम् शब्द के रूप तीनों लिंगों के लिए अलग-अलग चलते
हैं । अतः किम् शब्दरूप से प्रश्न निर्माण बनाने के लिए निम्न बातों का ध्यान रखना
आवश्यक है-
1. वाक्य में जिस शब्द से प्रश्न बनाना हो उसका लिंग
पहचानिए ।
2. वाक्य में जिस शब्द से प्रश्न बनाना हो उसकी विभक्ति
पहचानिए ।
3. वाक्य में जिस शब्द से प्रश्न बनाना हो उसका वचन
पहचानिए ।
4. अन्त में जो लिंग, विभक्ति और वचन आपने पहचाना
हो वही लिंग, विभक्ति और वचन का किम् शब्दरूप चुनिए, प्रश्न बन जाएगा ।
आइए किम् शब्द के तीनों लिंगों के रुपों से परिचित होते हैं –
किम्
शब्दः-मकारान्त पुल्लिंग
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमा |
कः |
कौ |
के |
द्वितीया |
कम् |
कौ |
कान् |
तृतीया |
केन |
काभ्याम् |
कैः |
चतुर्थी |
कस्मै |
काभ्याम् |
केभ्यः |
पञ्चमी |
कस्मात् |
काभ्याम् |
केभ्यः |
षष्ठी |
कस्य |
कयोः |
केषाम् |
सप्तमी |
कस्मिन् |
कयोः |
केषु |
किम्
शब्दः- स्त्रीलिंग
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमा |
का |
के |
काः |
द्वितीया |
काम् |
के |
काः |
तृतीया |
कया |
काभ्याम् |
काभिः |
चतुर्थी |
कस्यै |
काभ्याम् |
काभ्यः |
पञ्चमी |
कस्याः |
काभ्याम् |
काभ्यः |
षष्ठी |
कस्याः |
कयोः |
कासाम् |
सप्तमी |
कस्याम् |
कयोः |
कासु |
किम्
शब्दः- नपुंसकलिंग
विभक्ति: |
एकवचनम् |
द्विवचनम् |
बहुवचनम् |
प्रथमा |
किम् |
के |
कानि |
द्वितीया |
किम् |
के |
कानि |
तृतीया |
केन |
काभ्याम् |
कैः |
चतुर्थी |
कस्मै |
काभ्याम् |
केभ्यः |
पञ्चमी |
कस्मात् |
काभ्याम् |
केभ्यः |
षष्ठी |
कस्य |
कयोः |
केषाम् |
सप्तमी |
कस्मिन् |
कयोः |
केषु |
किम् शब्दरूप स्त्रीलिंग में प्रश्ननिर्माण-
1. मोहनः
ग्रामं गच्छति ।
कः
ग्रामं गच्छति ?
2. छात्रौ
पत्रं लिखतः ।
कौ पत्रं लिखतः ?
3. बालकाः खेलं खेलन्ति ।
बालकाः खेलं खेलन्ति ?
4. दीपकः मोहनं
पश्यति ।
दीपकः
कं पश्यति ?
5. शिक्षकः छात्रौ पाठयति ।
शिक्षकः
कौ पाठयति
6. देवः वृक्षान्
गणयति ।
देवः
कान् गणयति ?
7. रामः देवेन
सह गच्छति ।
रामः
केन सह गच्छति ?
8. रमेशः कर्णाभ्यां
शृणोति ।
रमेशः
काभ्यां शृणोति ?
9. गजः चरणैः
चलति ।
गजः कैः चलति ?
10. पिता पुत्राय
फलं ददाति ।
पिता
कस्मै फलं ददाति ?
11. धनिकः निर्धनाभ्यां धनं यच्छति ।
धनिकः
काभ्यां धनं यच्छति ?
12. शिक्षकः छात्रेभ्यः फलानि आनयति ।
शिक्षकः
केभ्यः फलानि आनयति ?
13. उमेशः ग्रामात्
नगरं गच्छति ।
उमेशः
कस्मात् नगरं गच्छति ?
14. हस्ताभ्यां
पुस्तकं पतति ।
काभ्यां
पुस्तकं पतति ?
15. वृक्षेभ्यः
पत्राणि पतन्ति ।
केभ्यः
पत्राणि पतन्ति ?
16. देवस्य
मित्रं मोहनः अस्ति ।
कस्य मित्रं मोहनः अस्ति ?
17. रामलक्ष्मणयोः
पिता दशरथः अस्ति ।
कयोः पिता दशरथः अस्ति ?
18. छात्राणां
विद्यालयः नगरे अस्ति ।
केषां विद्यालयः नगरे अस्ति ?
19. ग्रामे जनाः सन्ति ।
कस्मिन्
जनाः सन्ति ?
20. वृक्षयोः
फलानि सन्ति ।
कयोः फलानि सन्ति ?
21. पर्वतेषु
हिमालयः उन्नतः अस्ति ।
केषु हिमालयः उन्नतः अस्ति ?
किम् शब्दरूप स्त्रीलिंग में प्रश्ननिर्माण-
1. लता
नगरं गच्छति ।
का नगरं गच्छति ?
2. बालिके
पुस्तकं पठतः ।
के पुस्तकं पठतः ?
3. महिलाः
भोजनं पचन्ति ।
काः भोजनं पचन्ति ?
4. उमा रमां
पश्यति ।
उमा कां पश्यति ?
5. गीता रोटिकाः
खादति ।
गीता
काः खादति ?
6. सीता द्विचक्रिकया
गच्छति ।
सीता
कया गच्छति ?
7. शिक्षिका लतायै फलं ददाति ।
शिक्षिका
कस्यै फलं ददाति ?
8. छात्राः कक्षायाः बहिः गच्छन्ति ।
छात्राः
कस्याः बहिः गच्छन्ति ?
9. सीतायाः
पिता जनकः अस्ति ।
कस्याः पिता जनकः अस्ति ?
10. अयं बालिकानां
विद्यालयः अस्ति ।
अयं
कासां विद्यालयः अस्ति ?
11. कक्षायां
छात्राः सन्ति ।
कस्यां
छात्राः सन्ति ?
किम् शब्दरूप नपुंसकलिंग में प्रश्ननिर्माण-
1. एतत् फलम्
अस्ति ।
एतत् किम् अस्ति
2. वृक्षे फलानि
सन्ति ।
वृक्षे कानि
सन्ति ?
3. महेशः फलानि
खादति ।
महेशः
कानि खादति ?
4. देवः पत्रं
लिखति ।
देवः
किं लिखति ?
विशेष-
नपुंसकलिंग के तृतीया विभक्ति से प्रश्न निर्माण पुल्लिंग कि तरह ही चलेंगे ।
धन्यवाद ।
13 Comments
thank you I was finding this since the last year omg you guys are awsome
ReplyDeletegg
ReplyDeletevery helpful, thanks :)
ReplyDeleteThis is helpful ! But there are some sentences which do not directly made by using (shabdh roop ) !
ReplyDeleteVery helpful
ReplyDeleteit must increase it`s word limits , questions , though it was helpfull
ReplyDeletebahut sundar
ReplyDeleteVery helpful this post thank you so much 🥰
ReplyDeletevery much helpful for my exam. thank you so much. 😊
ReplyDeleteToo good exploration
ReplyDeleteToo good explained
ReplyDeletewow
ReplyDelete👍👍
ReplyDeleteसाथियों ! यह पोस्ट अपको कैसे लगी, कमेंट करके अवश्य बताएँ, यदि आप किसी टोपिक पर जानकारी चाहते हैं तो वह भी बता सकते हैं ।