Header Ads Widget

RAMA SHABD ROOP । रमा शब्दरूप । Rama shabd ke roop । रमा शब्द रूप ।

रमा शब्दरूप-  RAMA SHABD ROOP


rama shabd roop
rama shabd roop


    रमा शब्दरूप  (Rama shabdroop) आकारान्त स्त्रीलिंग शब्दरूप है , आकारान्त अर्थात् जिस शब्द के अन्त में “आ" हो । रमा शब्द (Rmaa shabdrup) की तरह अन्य आकारान्त स्त्रीलिंग शब्दों के रूप भी चलते हैं । आइये “रमा" शब्दरूप (rama shabdrup) से परिचित होते हैं -    

 

          आकारान्त स्त्रीलिंग- रमा (अजन्त)

विभक्ति

एकवचनम्

द्विवचनम्

बहुवचनम्

प्रथमा

रमा

रमे

रमाः

द्वितीया

रमाम्

रमे

रमाः

तृतीया

रमया

रमाभ्याम्

रमाभिः

चतुर्थी

रमायै

रमाभ्याम्

रमाभ्यः

पञ्चमी

रमायाः

रमाभ्याम्

रमाभ्यः

षष्ठी

रमायाः

रमयोः

रमाणाम्

सप्तमी

रमायाम्

रमयोः

रमासु

सम्बोधन

हे रमे

हे रमे

हे रमाः


# इसी तरह  लता, दुर्गा, विद्या, गंगा, निशा, सीता आदि आकारान्त स्त्रीलिंग शब्दों के रूप भी चलेंगे । 

Post a Comment

0 Comments