Header Ads Widget

Sanskrit me Vakyansh ke liye ek shabd । संस्कृत में वाक्य के लिए एक शब्द । संस्कृते वाक्यांशानां कृते एकशब्दः । One Word Substitution in Sanskrit । Sanskrit me anek shabdon ke liye ek shabd ।

संस्कृत में वाक्य के लिए एक शब्द । संस्कृते वाक्यांशानां कृते एकशब्दः । One Word Substitution in Sanskrit


    संस्कृत भाषा को सभी भाषाओं की जननी कहा जाता है । जननी शब्द का प्रयोग संस्कृत के लिए उसके वैज्ञानिक व्याकरण के कारण कहा जाता है । यह भाषा विश्व की सबसे सक्षम भाषा है । संस्कृत में वाक्य के लिए एक शब्द ( One Word Substitution in Sanskrit ) का प्रयोग बहुधा किया जाता है । हिन्दी में इसे अनेक शब्दों के लिए एक शब्द ( Anek shabdon ke liye ek shabd ) भी कहते हैं । 


आइये परिचित होते हैं संस्कृत में अनेक शब्दों के लिए एक शब्द से ( Sanskrit  me anek shabdon ke liye ek shabd )- 


Sanskrit  me anek shabdon ke liye ek shabd





संस्कृत वाक्य

एक शब्द

य: अन्त:करणस्य वार्तां जानाति स:

अन्तर्यामी

यत् पूर्वं कदापि न अभूत् तद्

अभूतपूर्वम्

यत् पातुं न शक्यते तद्

अपेयम्

यं खण्डयितुं न शक्यते स:

अखण्ड:

यं द्रष्टुं न शक्यते स:

अदृश्य:

य: कदापि न म्रियते स:

अमर्त्य:

यं जेतुं न शक्यते स:

अजेय:

यस्मिन् आक्रमणं कर्तुं न शक्यते स:

अनाक्रान्त:

यस्य शत्रु: न जायते स:

अजातशत्रु:

यस्य समीपे किञ्चिदपि नास्ति स:

अकिञ्चन:

य: किमपि न जानाति स:

अज्ञ:

यत् न शक्यते तद्

अशक्यम्

य: अभिनयं करोति स:

अभिनेता

य: स्वल्पं भाषते स:

अल्पभाषी

य: अल्पं जानाति स:

अल्पज्ञ:

यस्य अन्तं नास्ति स:

अनन्त:

यस्य कोऽपि नाथ: नास्ति स:

अनाथ:

यत् सदृशं कोऽपि द्वितीय: (अन्य:) नास्ति स:

अद्वितीय:

यस्य सीमा नास्ति स:

असीम:

यत् दातुं न शक्यते तद्

अदेयम्

य: व्यर्थं व्ययं करोति स:

अपव्ययी

यस्य उपमा नास्ति स:

अनुपम:

य: आहूत: नास्ति स:

अनाहूत:

य: अनुगमनं करोति स:

अनुगामी

रूपस्य योग्यम्

अनुरूपम्

य: विचार्य कार्यं न करोति स:

अविवेकी

य: अकस्मात् इतस्तत: अटित्वा आगच्छति स:

आगन्तुक:

अक्षै: दीव्यति

आक्षिक:

य: ईश्वरं मन्यते स:

आस्तिक:

य: आदरयोग्य: अस्ति स:

आदरणीय:

य: आलोचनां करोति स:

आलोचक:

आदित: अन्तपर्यन्तम्

आद्योपान्तम्

य: आकाशमार्गेण गमनं करोति स:

आकाशगामी

मरणपर्यन्तम्

आमरणम्

या आकाशात् श्रूयते सा वाणी

आकाशवाणी

यस्य बाहू जानुपर्यन्तं स:

आजानुबाहु:

उष्ट्राणां समूह:

औष्ट्रकम्

अष्टानां समूह

अष्टकम्

य: इतिहासं जानाति स:

इतिहासज्ञ:

य: स्वेच्छया कार्यं करोति स:

इच्छाचारी

य: ऋणम् अर्पितवान् स:

उऋण:

य: ऊर्ध्वं गच्छति स:

ऊर्ध्वगामी

य: कार्यं करोति स:

कार्यकर्ता

य: कृतम् उपकारं मन्यते स:

कृतज्ञ:

य: कृतम् उपकारं विस्मरति स:

कृतघ्न:

य: काव्यं रचयति स:

कवि:

य: ग्रामे वसति स:

ग्रामीण:

य: चक्रं धरति स:

चक्रधारी,

चक्रधर:

कर्तुम् इच्छा

चिकीर्षा

यस्य शेखरे (शिरसि) चन्द्र: विराजते स:

चन्द्रशेखर:

यत्र छात्रा: निवसन्ति स:

छात्रावास:

य: लघु लघु दोषान् अपि अन्विषति स:

छिद्रान्वेषी

जीवितुम् इच्छा

जिजीविषा

ज्ञातुम् इच्छा

जिज्ञासा

जेतुम् इच्छा

जिगीषा

य: इन्द्रियाणि जितवान् स:

जितेन्द्रिय:

य: जले जायते स:

जलज:

य: जले चरति स:

जलचर:

ज्ञातव्यम् / योग्यम्

ज्ञातुं योग्यम्

य: टीकां करोति स:

टीकाकार:

य: त्रीन् अपि कालान् जानाति स:

त्रिकालज्ञ:

य: गूढतत्त्वानि जानाति स:

तत्त्वज्ञ:

य: दूरपर्यन्तं पश्यति स:

दूरदर्शी

य: पुन: जायते स:

द्विज:

यत् काठिन्येन प्राप्यते तद्

दुर्लभम्

य: द्वारं रक्षति स:

द्वारपाल:

यस्य दश आननानि स:

दशानन:

य: भाषाद्वयं भाषते स:

द्विभाषी

य: धनं ददाति स:

धनद:

य: धनु: धरति स:

धनुर्धर:

यस्य धर्मे निष्ठा स:

धर्मनिष्ठ:

य: ईश्वरं वेदं च न मन्यते स:

नास्तिक:

नगरे भव: इति

नागरिक:

य: कामनारहित: स:

निष्काम:

यस्य मनसि दया नास्ति स:

निर्दयी

य: भयं न करोति स:

निर्भय:

यस्य आश्रय: नास्ति स:

निराश्रय:

यस्य अक्षरज्ञानम् अपि नास्ति स:

निरक्षर:

यस्य बलं नास्ति स:

निर्बल:

य: रोगमुक्त: स:

नीरोग:

य: दर्शने प्रिय: स:

प्रियदर्शी

य: विदेशे वसति स:

प्रवासी

य: पुत्रस्य पुत्र: स:

पौत्र:

या पुत्रस्य पुत्री सा

पौत्री

य: परेषाम् उपकारं करोति स:

परोपकारी

य: परान् उपदिशति स:

परोपदेशक:

य: पितु: पिता स:

पितामह:

य: पाकं करोति स:

पाचक:

य: प्रियं वदति स:

प्रियंवद:,

प्रियवादी

या परपुरुषं प्रेम करोति सा

परकीया

या पतिपरायणा स्त्री सा

पतिव्रता

या पर्वतस्य पुत्री सा

पार्वती

य: देशविदेशान् अटति स:

पर्यटक:

य: केवलं फलं खादति स:

फलाहारी

य: बहु जानाति स:

बहुज्ञ:

खादितुम् इच्छा

बुभुक्षा

य: बहुभाषा: जानाति स:

बहुभाषाविद्

य: भारते वसति स:

भारतीय:

या क्रोधं करोति सा स्त्री

भामिनी

य: भाग्ये विश्वसिति स:

भाग्यवादी

य: भूगर्भविज्ञानं जानाति स:

भूगर्भवेत्ता

मरणस्य इच्छा

मुमूर्षा

मोक्षस्य इच्छा

मुमुक्षा

य: मिथ्यां वदति स:

मिथ्यावादी

य: मृत्युं जितवान् स:

मृत्युञ्जय:

योद्धुम् इच्छा

युयुत्सा

य: युगं निर्माति स:

युगनिर्माता

य: युद्धे स्थिर: स:

युधिष्ठिर:

य: वस्तु याचते स:

याचक:

यत्र राजा निवसति स:

राजप्रासाद:

य: रक्षां करोति स:

रक्षक:

लोके भव: इति

लौकिक:

य: विशेषं जानाति स:

विशेषज्ञ:

यस्य पत्नी मृता स:

विधुर:

य: वरं ददाति स:

वरदाता

य: विरोधं करोति स:

विरोधी

य: व्याकरणं जानाति स:

वैयाकरण:

य: विज्ञानं जानाति स:

वैज्ञानिक:

यस्य विवाह: जात: स:

विवाहित:

य: अधिकं वदति स:

वाचाल:

य: शास्त्रं जानाति स:

शास्त्रज्ञ:

य: शत्रून् घ्नन्ति स:

शत्रुघ्न:

य: सर्वत्र व्याप्तं स:

सर्वव्यापी

य: सर्वान् समानं पश्यति स:

समदर्शी

य: सर्वं जानाति स:

सर्वज्ञ:

य: सत्यं वदति स:

सत्यवादी

य: सर्वेषां प्रिय: अस्ति स:

सर्वप्रिय:

य: स्वेच्छया परेषां सेवां करोति स:

स्वयंसेवक:

य: स्वयं पाकं कृत्वा खादति स:

स्वयंपाकी

य: क्षन्तुं योग्य: स:

क्षम्य:



 धन्यवाद ।

Post a Comment

0 Comments